B 358-7 Atharvavedī(y)āgnisthāpana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/7
Title: Atharvavedī[y]āgnisthāpana
Dimensions: 27.5 x 12.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6496
Remarks:


Reel No. B 358-7 Inventory No. 5263

Title Atharvavedīyāgnisthāpana

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 12.5 cm

Folios 19

Lines per Folio 19

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation akra. and in the right hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/6496

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || śrīgurave namaḥ || ||

atharvapākataṃtasya prayogotha vitanyate ||

kartur varaṇaṃ yajamānasya || brāhmaṇaṃ prāṅmukham upaveśya svayaṃ yajamāna udaṅmukhaḥ sākṣatena dakṣiṇahastāgreṇa brāhmaṇasya dakṣiṇaṃ jānvālabhya || amuka sagotra amuka śaman amuka karmaṇāhaṃ yakṣye || tatra me tvaṃ kartā bhava || bhavāmīti tadvacanaṃ || yajamānaḥ svāsana upaviśati || tatra darbhāhārānukakalpya karttopasamārabhate [ʼ]vya[[ca]]saś ceti japitvā || (fol. 1v1–4)

End

anenāmukakarmaṇā kṛtena bhagavān paramātmā mahāviṣṇuḥ prīyatāṃ | oṃ viṣṇave namaḥ | iti triḥ viṣṇusmaraṇadakṣiṇādānādi sarvaṃ yājamāna (!) | ity uttaratantra | yajamānasya māṃgalyakaraṇaṃ | āśikhādākṣatadānam iti śivam || ||

vaidikānāṃ hitārthāya yrayogo yaṃ mayā kṛtaḥ |

kauśikāḥ tasya tuṣyantu sa carantu mukhena hi || 1 || (fol. 19v3–6)

Colophon

ity atharvapākatantraṃ samāptaṃ || || atharvavedasyāgnesthāpanaṃ saṃpūrṇaṃ || || śubham (fol. 19v6)

Microfilm Details

Reel No. B 358/7

Date of Filming 25-10-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-07-2009

Bibliography